Getting My bhairav kavach To Work

Wiki Article



दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः

पूर्वस्यां असितांगो मां दिशि रक्षतु सर्वदा ।

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा ।

चतुवर्गप्रदं नित्यं स्वयं देवप्रकाशितम् । (

धनं पुत्रं सदा पातु बन्धुदारानिकेतनम् ॥ १९॥

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।

ॐ ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः here

न चाप्नोति फलं तस्य परं नरकमाप्नुयात् ॥ २८॥

ॐ ह्रीं प्रणवं पातु सर्वाङ्गं लज्जाबीजं महाभये ।



గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము.

पठनात् कालिकादेवी पठेत् कवचमुत्तमम् ।

तस्य ध्यानम् त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः

Report this wiki page